धूम्रलोचन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूम्रलोचनः, पुं, (धूम्रे लोचने यस्य) कपोतः । इति राजनिर्घण्टः ॥ शुम्भासुरसेनापतिः । यथा, मार्कण्डेयपुराणे । ८६ । ३ । “हे धूम्रलोचनाशु त्वं स्वसैन्यपरिवारितः । तामानय बलाद्दष्टां केशाकर्षणविह्वलाम् ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूम्रलोचन¦ त्रि॰ धूम्रं लोचनमस्य।

१ धूम्रनेत्रयुक्ते स्त्रियांस्वाङ्गत्वेऽपि बह्वच्कत्वात् टाप्।

२ शुम्भासुरसेनापति-भेदे पु॰।
“हे धूम्रलोचनाशु त्वं स्वसैन्यपरिवारितः। तामानय बलाद्दुष्टां केशाकर्षणविह्वलाम्” देवीमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूम्रलोचन¦ m. (-नः) A pigeon. E. धूम्र dark, लोचन the eye.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूम्रलोचन/ धूम्र--लोचन m. " dark-eyed " , a pigeon L.

धूम्रलोचन/ धूम्र--लोचन m. N. of a general of the असुरशुम्भMa1rkP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--an asura killed by ललिता. Br. IV. २९. ७५.

"https://sa.wiktionary.org/w/index.php?title=धूम्रलोचन&oldid=500492" इत्यस्माद् प्रतिप्राप्तम्