धृत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धृतः, त्रि, धृधातोः कर्म्मणि कर्त्तरि च क्तप्रत्ययेन निष्पन्नः ॥ धारणविशिष्टः । धरा इति भाषा । (यथा, महाभारते । १ । ७४ । १०३ । “अश्वमेधसहस्रञ्च सत्यञ्च तुलया धृतम् । अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ॥”) अवध्वस्तः । पतित इति यावत् । स्थितः । (स्थिरीकृतः । निश्चितः । यथा, महाभारते । ७ । १६ । २८ । “धृतां धनञ्जयवधे प्रतिज्ञाञ्चापि चक्रिरे ॥” पुं, त्रयोदशमनो रौच्यस्य पुत्त्रविशेषः । यथा, हरिवंशे । ७ । ८२ । “चित्रसेनो विचित्रश्च नयो घर्म्मभृतो धृतः । सुनेत्रः क्षत्त्रवृद्धिश्च सुतपा निर्भयो दृढः । रौच्यस्यैते मनोः पुत्त्रा अन्तरे तु त्रयोदशे ॥” द्रुह्युवंशीयधर्म्मस्य पुत्त्रः । यथा, भागवते । ९ । २३ । १४ । “द्रुह्योश्च तनयो वभ्रुः सेतुस्तस्यात्मजस्ततः । आरब्धस्तस्य गान्धारस्तस्य धर्म्मस्ततो धृतः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धृत¦ न॰ धृ--स्थितौ पतने च भावे क्त।

१ पतने

२ स्थितौच। धृ--धारणे कर्मणि क्त। कृतधारणे

३ गृहीतेत्रि॰ भावे क्त।

४ धारणे ग्रहणे न॰।
“धृतरुद्राक्ष-मधुव्रतं खगः”
“रूपमदर्शि धृतोऽसि यदर्थम्” नैष॰।

५ त्रयोदशमनोःपुत्रभेदे पु॰।
“त्रयोदशस्य पुत्रास्तेविज्ञेयास्तु रुचेः सुताः। चित्रसेनो विचित्रश्च नयोधर्मभृतो धृतः” हरिवं॰

७ अ॰।

६ द्रुह्युवंश्ये धर्मसुतेराजभेदे
“द्रुह्योश्च तनयो बभ्रुः सेतुस्तस्यात्मजस्ततः। आरब्धस्तस्य गान्धारस्तस्य धर्मस्ततो धृतः” भा॰

९ ।

२३ ।

४ अत्र घृत इति पाठान्तरम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धृत¦ mfn. (-तः-ता-तं)
1. Possessed, held, contained.
2. Cherished, sup- ported.
3. Stood, stayed, standing.
4. Alighted, gone down.
5. Placed.
6. Considered, weighed. E. धृ to hold, and क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धृत [dhṛta], a. (At the end of comp.) Possessing, bearing, holder, bearer &c.

धृत [dhṛta], p. p. [धृ-कर्मणि क्त]

Held, carried, borne, supported.

Possessed.

Kept, preserved, retained.

Seized, grasped, laid, hold of.

Worn, used, put on; किमित्यपास्याभरणानि यौवने धृतं त्वया वार्धकशोभि वल्कलम् Ku.5.44.

Placed, deposited.

Practised, observed.

Weighed.

(Actively used) Holding, bearing.

Intent upon.

Prepared, ready.

Resolved, firm; रिपुनिग्रहे धृतः Rām.4.27.47; see धृ also.

तम् Falling.

State, existence.

Taking, seizing.

Wearing, putting on.

A particular manner of fighting. -Comp. -आत्मन् a. firm minded, steady, calm, collected. (-m.) an epithet of Viṣṇu. -उत्सेक a. haughty, arrogant; Rāj. T. -एकवेणि a. bearing a single braid of hair (as a sign of mourning); नियमक्षाममुखी धृतैकवेणिः Ś7.21. -गर्भ a. pregnant; Ks.7.83. -दण्ड a.

inflicting punishment.

one on whom punishment is inflicted; राजभिर्धृतदण्डास्तु कृत्वा पापानि मानवाः । निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥ Ms.8.318. -दीधितिः fire.-पट a. covered with a cloth. -मानस a. firm-minded, bent upon; तपसे धृतमानसः Rām.7.9.46. -राजन् a. ruled by a good king (as a country).

राष्ट्रः a good king.

a country ruled by a good king.

N. of the eldest son of Vyāsa by a widow of विचित्रवीर्य. [As the eldest son he was entitled to the throne, but being blind from birth, he renounced the sovereignty in favour of Pāṇḍu; but on his retirement to the woods, he undertook it himself, making Duryodhana, his eldest son, the virtual ruler. When Duryodhana, was killed by Bhīma, the old king thirsted for revenge, and expressed his desire to embrace Yudhiṣṭhira and Bhīma. K&rtod.;iṣṇa readily discovered his object, and convinced that Bhīma was marked out by the king as his prey, he caused an iron image of Bhīma to be made. And when the blind king rushed forward to embrace Bhīma, Kṛiṣṇa substituted the iron image which the revengeful old man pressed with so much force that it was crushed to pieces, and Bhīma escaped. Thus dis comfited, he, with his wife, repaired to the Himālaya and there died after some years.]

N. of a bird; L. D. B. -वर्मन् a clad in armour, mailed; -m. N. of a reputed king. -व्रत a.

observing vows, performing religious rites.

devoted, attached.

of a fixed law or order. (-तः) an epithet of (1) Indra. (2) Varuṇa. (3) Agni. (4) A king in the Puru dynasty.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धृत mfn. held , borne , maintained , supported kept , possessed

धृत mfn. used , practised , observed RV. etc.

धृत mfn. measured , weighed (with or scil. तुलया) MBh.

धृत mfn. worn (as clothes , shoes , beard , etc. ) Mn. MBh. Ka1v.

धृत mfn. kept back , detained( करे, by the hand) Hit.

धृत mfn. drawn tight (reins) S3ak.

धृत mfn. turned towards or fixed upon , ready or prepared for , resolved on( loc. or dat. ) MBh. R.

धृत mfn. continuing , existing , being ib.

धृत mfn. prolonged (in pronunciation) Pra1t. (601826 अम्ind. solemnly , slowly Pan5c. iii , 72/73 )

धृत mfn. (with अन्तरे)deposited as surety , pledged ib. iv , 31/32

धृत mfn. quoted , cited by( comp. ) L.

धृत m. N. of a son of the 13th मनुHariv. ( v.l. भृथ)

धृत m. of a descendant of द्रुह्युand son of धर्मPur. (See. धार्तेय)

धृत n. a partic. manner of fighting Hariv.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Dharma and father of Durmanas (Durmada, भा। प्।) and (Durdama, ब्र्। प्।). भा. IX. २३. १५; Br. III. ७४. १०; वा. ९९. १०. [page२-178+ २९]
(II)--a son of Raucya Manu. Br. IV. 1. १०४.
"https://sa.wiktionary.org/w/index.php?title=धृत&oldid=500497" इत्यस्माद् प्रतिप्राप्तम्