धृष्णु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धृष्णुः, त्रि, (धृष्णोतीति । धृष् + “त्रसिगृधिधृषि- क्षिपेः क्नुः ।” ३ । २ । १४० । इति क्नुः ।) धृष्टः । इति त्रिकाण्डशेषः ॥ (यथा, ऋग्वेदे । ६ । २५ । ५ । “न हि त्वा शूरो न तुरो न धृष्णु- र्न त्वा योधो मन्यमानो युयोध ॥”) पुं, कञ्चिका । इति शब्दचन्द्रिका ॥ (वैवस्वत- मनुपुत्त्रः । यथा, हरिवंशे । १० । १ । “मनोर्वैवस्वतस्यासन् पुत्त्रा वै नव तत्समाः । इक्षाकुश्चैव नाभागो धृष्णुः शर्य्यातिरेव च ॥” सावर्णस्य मनोः पुत्त्रविशेषः । यथा, तत्रैव । ७ । ६० । “वरिष्णुरार्य्यो धृष्णुश्च राजः सुमतिरेव च । सावर्णस्य मनोः पुत्त्रा भविष्या दश भारत ! ॥” चन्द्रवंशोद्भवकुकुरराजस्य सुतः । यथा, तत्रैव ३७ । १८ । “कुकुरस्य सुतो धृष्णुर्धृष्णोस्तु तनयस्तथा । कपोतरोमा तस्याथ तैत्तिरिस्तनयोऽभवत् ॥” कवेः पुत्त्रविशेषः । यथा, महाभारते । १३ । ८५ । १३३ । “कविः काव्यश्च धृष्णुश्च बुद्धिमानुशनास्तथा । भृगुश्च विरजाश्चैव काशी चोग्रश्च धर्म्मवित् ॥ अष्टौ कविसुता ह्येते सर्व्वमेभिर्जगत्ततम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धृष्णु¦ त्रि॰ धृष--क्नु।

१ धृष्टे

२ प्रगल्भे त्रिका॰

३ कञ्चुकायां पु॰शब्दच॰।

४ रुद्रभेदे पु॰
“नमस्त आयुधायानातताय धृ-ष्णये” यजु॰

१६ ।

१४
“धृष्णये धर्षणशीलरिपुं हन्तुंप्रगल्भाय” वेददी॰। सावर्णिमनोः

५ पुत्रभेदे पु॰
“सावर्णस्य मनोः पुत्राः” इत्युपक्रमे
“चरिष्णुरार्योधृष्णुश्च राजन्! सुमतिरेव च” हरिवं॰

७ अ॰। वैवस्वतमनोः

६ पुत्रभेदे पु॰ तद्वंशोपक्रमे
“इक्ष्वाकुश्चैव नाभागोधृष्णुः शर्यातिरेव च” हरिवं॰

१० अ॰। सात्वत-वंश्यकुकुरसुते

७ नृपभेदे
“कुकुरस्य सुतो धृष्णुर्धृष्णोस्तुतनयस्तथा” हरिवं॰

३८ अ॰।

८ पितामहपुत्रकवि-सुतभेदे
“पितामहस्त्वपत्यं वै कविं जग्राह तत्त्ववित्। तदा स वारुणः ख्यातो भृगुः प्रसवकर्मकृत्। ब्रह्मणस्तुकवेः पुत्रा वारुणास्ते उदाहृताः। अष्टौ प्रसवजै-र्युक्ता गुणैर्ब्रह्मविदः शुभाः। कविः काव्यश्चधृष्णुश्च बुद्धिमानुशनास्तथा। भृगुश्च विरजाश्चैव काशीचोग्रश्च धर्मवित्। अष्टौ कविसुताह्येते सर्वमेभिर्जग-त्ततम्” भा॰ आनु॰

८५ अ॰। वेदे सुपां स्थाने याच्
“प्रधृष्णुया नमति वस्यो अच्छ” ऋ॰

४ ।

२१ ।


“धृष्णुयाधृष्णुः” भा॰
“भ्राजन्त्यौ यन्ति धृष्णुया” ऋ॰

५ ।

१० ।

५ ।
“धृष्णुया धृष्णवः” भा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धृष्णु¦ mfn. (-ष्णुः-ष्णुः-ष्णु)
1. Confident, bold.
2. Impudent, shameless. f. (-ष्णु) The branch of a bamboo. E. धृष् to be arrogant, affix क्नु |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धृष्णु [dhṛṣṇu], a. [धृष्-क्नु]

Bold, confident, courageous, valiant, powerful (in a good sense); विष्णुः सहिष्णुर्धृष्णुश्च स एनं पालयिष्यति Mb.14.72.15; रामस्य रोचिष्णुमुखस्य धृष्णुः Bk.1.25.

Shameless, impudent.

Ved. Strong, powerful.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धृष्णु mfn. bold , courageous , fierce , violent , strong ( इन्द्र, सोम, the मरुत्s ; fire , weapons , etc. ) RV. AV. VS.

धृष्णु mfn. impudent , shameless L.

धृष्णु m. N. of a son of मनुवैवस्वतMBh. Hariv. ( v.l. ष्ट)

धृष्णु m. of a son of मनुसावर्णHariv.

धृष्णु m. of a son of कविMBh.

धृष्णु m. of a son of कुकुरHariv.

धृष्णु n. ( कश्यपस्य)N. of a समन्A1rshBr.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DHṚṢṆU I : The second son of Vaivasvata Manu. (M.B. Ādi Parva, Chapter 75, Stanza 15).


_______________________________
*1st word in right half of page 235 (+offset) in original book.

DHṚṢṆU II : A Prajāpati who was the son of Kavi. He was learned in Vedas. (M.B. Anuśāsana Parva, Chap- ter 85, Stanza 133).


_______________________________
*2nd word in right half of page 235 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=धृष्णु&oldid=431513" इत्यस्माद् प्रतिप्राप्तम्