धेन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धेनः, पुं, (धीयते इति धयत्यस्मादिति वा । धेट पाने + “धेट इच्च ।” उणां ३ । ११ । इति न इश्चान्तादेशः ।) समुद्रः । इति हेमचन्द्रः ॥ नदः । इति मेदिनी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धेन¦ पु॰ धयन्ति धे--नन् इच्च।

१ समुद्रे

२ नदे च

३ नद्यां स्त्रीटष्टित्त्वेऽपि खच्येव ङीप् इति हरदत्तोक्तेः न ङीप्।

४ वाचि स्त्री निघण्टु
“वायो भव प्रपृञ्चती धेनाजिगाति-दाशुषे” ऋ॰

१ ।

२ ।


“धेना वाक्” भा॰।

५ धन्याके स्त्रीगौरा॰ ङीष्। स्वार्थे क तत्रार्थे भावप्र॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धेन¦ m. (-नः)
1. The ocean.
2. A male river. f. (-ना) A river. E. धे to drink, Una4di affix नन्-इच्च; what is drunk.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धेनः [dhēnḥ], [धयन्ति एनं धे-नन् इच्च]

The ocean.

A male river (नद).

ना A river.

Speech.

A milch cow (Ved.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धेन m. the ocean or a river L.

"https://sa.wiktionary.org/w/index.php?title=धेन&oldid=500503" इत्यस्माद् प्रतिप्राप्तम्