धेना

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धेना, स्त्री, (धेन + टाप् । “टित्त्वेऽपि खच्येव ङीप् । इति हरदत्तोक्तेर्न ङीप् ।” इति केचित् ।) नदी । (दधातेर्लटः शानचि व्यत्य येन एत्वा- भ्यासलोपौ दधाना स्वमभिधेयं वर्षप्रदानेन लौकिकाय वा । यद्वा, धेट पाने ‘धेट इच्च’ इति नप्रत्ययः इकाराश्चान्तादेशः गुणः । धयन्ति तामिति धेना । पानमत्र स्वीकारः । यद्वा, आस्वादः । धीयते पीयते आस्वाद्यते वानेन धयन्ति प्राणमिति धेना ।” इति देवराजयज्वा । १ । ११ । ३९ ।) भारतीभेदः । इति हेमचन्द्रः ॥ (यथा, ऋग्वेदे । ३ । १ । ९ । “व्यस्य धारा असृजद्वि धेनाः ।” “धेना माध्यमिका वाचश्च विसृजति ।” इति तद्भाष्ये सायनः ॥)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धेना f. a milch cow pl. any beverage made of milk RV.

धेना f. a mare (?) , i , 101 , 10 ; v , 30 , 9

धेना f. river L.

धेना f. speech , voice (?) , i , 2 , 3 ( Sa1y. ; See. Naigh. i , 11 )

धेना f. N. of the wife of बृहस्पतिTA1r. Vait.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dhenā denotes a ‘milch cow,’[१] or in the plural, ‘draughts of milk.’[२] In two passages[३] Roth[४] takes the word to mean ‘mare,’ and in another the ‘team’ of Vāyu's chariot. Benfey,[५] on the other hand, renders it ‘lips’ in one passage,[६] with Sāyaṇa and with Durga's commentary on the Nirukta.[७] Geldner[८] assigns to the word the senses of ‘lips,’[९] ‘speech,’[१०] ‘cow,’[११] ‘beloved,’[१२] and ‘streams.’[१३](** 5) Rv. i. 2, 3.

  1. Rv. iii. 34, 3 (Macdonell, Vedic Mythology, p. 61);
    v. 62, 2. Cf. Geldner, Vedische Studien, 3, 114.
  2. Rv. iii. 1, 9;
    iv. 58, 6, etc.
  3. i. 101, 10;
    v. 30, 9.
  4. St. Petersburg Dictionary, s.v.
  5. Orient und Occident, 3, 130.
  6. Rv. i. 101. 10.
  7. vi. 17. Cf. Zimmer, Altindisches Leben, 249.
  8. Vedische Studien, 3, 35-43;
    166;
    Rigveda, Glossar, 95.
  9. Rv. i. 101. 10;
    iii. 1, 9.
  10. Rv. iv. 58, 6;
    i. 55, 4;
    141, 1;
    viii. 32, 22;
    x. 104, 3. 10.
  11. Rv. v. 62, 2, and Vāyu's cow of plenty, i. 2, 3.
  12. Rv. v. 30, 9.
  13. Rv. vii. 21, 3;
    iii. 34, 3.

    Cf. Max Müller, Sacred Books of the East, 32, 441, 442.
"https://sa.wiktionary.org/w/index.php?title=धेना&oldid=473723" इत्यस्माद् प्रतिप्राप्तम्