धेनुका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धेनुका, स्त्री, (धेनुरिव प्रतिकृतिः । धेनु + कन् । टाप् ।) हस्तिनी । (धेनुरेव । स्वार्थे कन् ।) गौः । इति मेदिनी । के, १०६ ॥ (यथा, महाभारते । ७ । ७६ । १८ । “इमां ते तरणीं भार्य्यां त्वदाधिभिरभिप्लुताम् । कथं सन्धारयिष्यामि विवत्सामिव धेनुकाम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धेनुका स्त्री।

हस्तिनी

समानार्थक:करिणी,धेनुका,वशा,गणिका,करेणु,वासिता

2।8।36।2।4

प्रभिन्नो गर्जितो मत्तः समावुद्वान्तनिर्मदौ। हास्तिकं गजता वृन्दे करिणी धेनुका वशा॥

पति : हस्तिः

स्वामी : हस्तिपकः

 : ऐरावतस्य_हस्तिनी, पुण्डरीकस्य_हस्तिनी, वामनस्य_हस्तिनी, कुमुदस्य_हस्तिनी, अञ्जनस्य_हस्तिनी, पुष्पदन्तस्य_हस्तिनी, सार्वभौमस्य_हस्तिनी, सुप्रतीकस्य_हस्तिनी

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धेनुका [dhēnukā], 1 A female elephant.

A milch-cow.

A gift, an offering.

A female animal in general.

A dagger; L.D.B.

Pārvatī; स्त्रियां स्याद्धेनुका वाजियोषित्यपि पशौ गीव । भवान्यां च कृपाण्यां च प्रसूताकरि- योषितोः ॥ Nm.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धेनुका f. milch cow , cow

धेनुका f. any female animal (also a woman) AV. Br. S3r. and Gr2S. MBh. etc.

धेनुका f. = दृष्ट-पुष्पाGal.

धेनुका f. = धेनुifc. to form dimin. L.

धेनुका f. a vein which when cut bleeds only at intervals Sus3r.

धेनुका f. coriander Bhpr. ( v.l. धेनिका)

धेनुका f. N. of the wife of कीर्ति-मत्(son of अङ्गिरस्) VP.

धेनुका f. of a river ib.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the wife of कीर्तिमन्; फलकम्:F1:  वा. २८. १७.फलकम्:/F mother of two sons चरिष्णु and धृतिमन्. फलकम्:F2:  Br. II. ११. २०.फलकम्:/F [page२-185+ ३०]
(II)--(मृता); a R. of the शाकद्वीप. वा. ४९. ९४. Vi. II. 4. ६५.
"https://sa.wiktionary.org/w/index.php?title=धेनुका&oldid=500506" इत्यस्माद् प्रतिप्राप्तम्