ध्यानयोग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्यानयोगः, पुं, (ध्यानमेव योगः ।) ध्यानरूप- योगः । यथा, -- “विविक्तसेवी लघ्वाशी यतवाक्कायमानसः । ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ॥” इति श्रीभगवद्गीतायां १८ अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्यानयोग¦ पु॰ ध्यानमेव योगः। ध्यानरूपे योगे योगाङ्ग-भेदे
“ते ध्यानयोगानुगता अपश्यन्” श्वेताश्वतरोप॰
“ध्यानंनाम चित्तैकाग्र्यं तदेव योगो युज्यतेऽनेन इति ध्या-तव्यस्वीकारोपायस्तमनुगताः समाहिता अपश्यन्” भा॰
“ध्यानयोगेन संपश्येत् गतिमस्यान्तरात्मनः” मनुः। [Page3915-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्यानयोग¦ n. (-गं) The performance of religious abstraction. E. ध्यान medi- tation, &c. योग a religious observance. ध्यानमेव योगः |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्यानयोग/ ध्यान--योग m. profound -mmeditation (or " -mmeditation and abstraction ") , S3vetUp. Mn.

ध्यानयोग/ ध्यान--योग m. N. of a kind of magic Cat.

"https://sa.wiktionary.org/w/index.php?title=ध्यानयोग&oldid=500511" इत्यस्माद् प्रतिप्राप्तम्