ध्येय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्येयः, त्रि, (ध्यायते इति । ध्ये + यत् ।) ध्यातव्यः । ध्यानीयः । चिन्तनीयः । यथा, -- “ध्येयः सदा सवितृमण्डलमध्यवर्त्ती नारायणः सरसिजासनसन्निविष्टः ॥” इति श्रीनारायणध्यानम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्येय¦ त्रि॰ ध्यै--कर्मणि यत्। ध्यातव्ये
“ध्येयः सदा सवि-तृमण्डलमध्यवर्त्ती” विष्णुध्यानम्
“वेद्यश्च वेदिता चासिध्याता ध्येयञ्च यत्परम्” कुमा॰ ध्यानशब्दे उदा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्येय¦ mfn. (-यः-या-यं) To be meditated or pondered. E. ध्यै to meditate, कर्मणि यत् aff. [Page374-a+ 60]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्येय mfn. to be meditated on , fit for meditation , to be pondered or imagined Ya1jn5. MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=ध्येय&oldid=336183" इत्यस्माद् प्रतिप्राप्तम्