ध्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्र¦ त्रि॰ कस्मिंश्चिदुपपदे धृ--मूलविभुजा॰ क। धारके महीध्रःकुध्र इत्यादि।

ध्र(ध्रा)¦ गतौ निघण्टुः। भ्वा॰ पर॰ सक॰ सेट् ध्रा अनिट्। ध्रति ध्राति अध्रीत् अध्रासीत्। दध्र दध्रौ
“ध्रयतिध्रायति” इति तत्र निर्देशात् ध्रे ध्रै इत्यपि धातू गतौभ्वा॰ पर॰ अनिटौ। तत्र ध्रे ध्रयति ध्रै ध्रायति इतिआर्द्धधातुके ध्रावत्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्र [dhra], a. (At the end of comp.) Holding, supporting; as in महीध्रः, कुध्रः &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्र mf( ई)n. ( धृ)= धरifc.

ध्र mf( ई)n. See. अंस-ध्री, मही-ध्र, etc.

"https://sa.wiktionary.org/w/index.php?title=ध्र&oldid=336192" इत्यस्माद् प्रतिप्राप्तम्