ध्वज्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वज् [dhvaj], 1 P. (ध्वजति) To go, move.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वज् or ध्वञ्ज्cl.1 P. ध्वजति, ध्वञ्जति, to go , move Dha1tup. vii , 44 ; 45 (prob. Nom. fr. next).

ध्वज् (in कृत-ध्वज्) , banner (fr. धू+ अज्?).

"https://sa.wiktionary.org/w/index.php?title=ध्वज्&oldid=337048" इत्यस्माद् प्रतिप्राप्तम्