ध्वसन्ति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वसन्ति¦ पु॰ ध्वन्स--झिच् किच्च। ऋग्वेदप्रसिद्धे ऋषिभेदे
“याभिर्ध्वसन्तिं पुरुषन्तिमारतम्” ऋ॰

१ ।

१२

३ ।

१६
“ध्वस-न्ति मेतत्संज्ञं पुरुषन्तिमेतन्नामानं च ऋषिमारतम्” भा॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वसन्ति/ ध्व m. N. of a man , 152 , 23.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DHVASANTI : A hermit of the period of the Ṛgveda. Aśvinīdevas rescued the hermits Turvīti, Dabhīti, Dhvasanti and Puruṣanti from danger. Ṛgveda, Maṇḍala 1, Anuvāka 16, Sūkta 112).


_______________________________
*14th word in right half of page 240 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dhvasanti is in one passage of the Rigveda[१] mentioned together with Puruṣanti as having been aided by the Aśvins. There can be no doubt that this is the longer form of the name Dhvasra, which is found with Puruṣanti both in the Rigveda[२] and in the Pañcaviṃśa Brāhmaṇa.[३]

  1. i. 112, 23.
  2. ix. 58. 3 = Sv. ii. 409.
  3. xiii. 7, 12 (where the dual of Dhvasra appears as a feminine Dhvasre).

    Cf. Sieg. Die Sagenstoffe des Ṛgveda, 62, 63;
    Benfey, Sāmaveda, 105, 126, who is inclined to think that Dhvasanti and Puruṣanti are names of women.
"https://sa.wiktionary.org/w/index.php?title=ध्वसन्ति&oldid=473732" इत्यस्माद् प्रतिप्राप्तम्