नंशुकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नंशुकः, त्रि, (नश्यतीति । नश + “पचिनश्यो- र्णुकन्कनुमौ च ।” उणां २ । ३० । इति णुकन् नुमागमश्च ।) नाशकः । इति सिद्धान्तकौमु- द्यामुणादिवृत्तिः ॥

"https://sa.wiktionary.org/w/index.php?title=नंशुकः&oldid=143081" इत्यस्माद् प्रतिप्राप्तम्