नंष्टा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नंष्टा, [ऋ] त्रि, (नश + तृच् । “मस्जिनशो- र्झलि ।” ७ । १ । ६० । इति नुम् ।) नाशा- श्रयः । इति नशधातोस्तृणि नुनागमनिष्पन्नः ॥

"https://sa.wiktionary.org/w/index.php?title=नंष्टा&oldid=143082" इत्यस्माद् प्रतिप्राप्तम्