नंष्टृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नंष्टा, [ऋ] त्रि, (नश + तृच् । “मस्जिनशो- र्झलि ।” ७ । १ । ६० । इति नुम् ।) नाशा- श्रयः । इति नशधातोस्तृणि नुनागमनिष्पन्नः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नंष्टृ¦ त्रि॰ नश--तृच् नुम् च। नाशप्रतियोगिनि पक्षे नङ्ग्धृतत्रार्थे स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नंष्टृ¦ mfn. (-ष्टा-ष्ट्री-ष्टृ) An injurious, destructive. नश् to destroy, affix तृच् and नुम् inserted.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नंष्टृ [naṃṣṭṛ], a. Injurious, destructive.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नंष्टृ mfn. ( ib. )an injurer , injurious , destructive W.

"https://sa.wiktionary.org/w/index.php?title=नंष्टृ&oldid=337628" इत्यस्माद् प्रतिप्राप्तम्