नकचर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नकचर¦ त्रि॰ नैकः संधीभूय चरति चर--ट। संधीभूयचारिणिशूकरादौ
“अपि न वृकः शालावृकोऽन्यतमोनैकच-रोह वा भक्षयति” भाग॰

५ ।

८ ।

२०

"https://sa.wiktionary.org/w/index.php?title=नकचर&oldid=337652" इत्यस्माद् प्रतिप्राप्तम्