नकज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नकज¦ पु॰ नैकधा--जायते जन--ड पृषो॰ धालोपः। धर्म-गुप्तये अनेकधा जायमाने परमेश्वरे
“सुखदो नैकजो-ऽग्रजः” विष्णुस॰।
“धर्मसंरक्षणार्थाय संभवामि युगेयुगे” भगवदुक्तेः भा॰।

"https://sa.wiktionary.org/w/index.php?title=नकज&oldid=337657" इत्यस्माद् प्रतिप्राप्तम्