नकुली
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नकुली, स्त्री, (नकुल + ङीष् ।) कुक्कुटी । मांसी । इति मेदिनी । ले, १०० ॥ शङ्खिनी । इति धरणिः ॥ कुङ्कुमम् । इति हेमचन्द्रः ॥ हकारः । इति बीजाभिधानम् ॥ नकुलस्य भार्य्या च ॥
Monier-Williams
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नकुली f. See. below
नकुली f. a female ichneumon MantraBr. MBh.
नकुली f. Salmalia Malabarica L. : Nardostachys Jatamansi L.
नकुली f. saffron L.
नकुली f. = शङ्खिनीL.
Purana index
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--(नकुलेश्वरी)--Mind-born daughter of ललिता, riding on गरुड to vanquish सर्पिनी, was attacked by the five commanders of भण्ड: नकुली cut off Karanka's head when the army retreated in fear to सून्यक city; फलकम्:F1: Br. IV. २३. ५२-93; २८. ३९.फलकम्:/F an अवतार् of the Lord. फलकम्:F2: वा. २३. २२१.फलकम्:/F