नकुली

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नकुली, स्त्री, (नकुल + ङीष् ।) कुक्कुटी । मांसी । इति मेदिनी । ले, १०० ॥ शङ्खिनी । इति धरणिः ॥ कुङ्कुमम् । इति हेमचन्द्रः ॥ हकारः । इति बीजाभिधानम् ॥ नकुलस्य भार्य्या च ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नकुली f. See. below

नकुली f. a female ichneumon MantraBr. MBh.

नकुली f. Salmalia Malabarica L. : Nardostachys Jatamansi L.

नकुली f. saffron L.

नकुली f. = शङ्खिनीL.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--(नकुलेश्वरी)--Mind-born daughter of ललिता, riding on गरुड to vanquish सर्पिनी, was attacked by the five commanders of भण्ड: नकुली cut off Karanka's head when the army retreated in fear to सून्यक city; फलकम्:F1: Br. IV. २३. ५२-93; २८. ३९.फलकम्:/F an अवतार् of the Lord. फलकम्:F2: वा. २३. २२१.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=नकुली&oldid=431551" इत्यस्माद् प्रतिप्राप्तम्