नक्तमाल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्तमालः, पुं, (नक्तं रात्रौ आ सम्यक्प्रकारेण अलति पर्य्याप्नोतीति । आ + अल + अच् ।) करञ्जवृक्षः । इत्यमरः । २ । ४ । ४७ ॥ (यथा, रघुः । ५ । ४२ । “स नर्म्मदारोधसि सीकरार्द्रै- र्मरुद्भिरानर्त्तितनक्तमाले ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्तमाल पुं।

करञ्जवृक्षः

समानार्थक:चिरबिल्व,नक्तमाल,करज,करञ्जक

2।4।47।2।2

पिच्छा तु शाल्मलीवेष्टे रोचनः कूटशाल्मलिः। चिरबिल्वो नक्तमालः करजश्च करञ्जके॥

 : कण्टकवत्करञ्जः, करञ्जभेदः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्तमाल¦ पु॰ नक्तम् रात्रौ आ अलति अल--अच्। करञ्ज-वृक्षे अमरः।
“मरुद्भिरानर्त्तितनक्तमाले” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्तमाल¦ m. (-लः) A tree, (Galedupa arborea, Rox.) E. नक्तम् by night, अल् to ornament, आङ् prefix and अच् affix; blossoming at night. करञ्ज वृक्षे | नक्तम् आ अलति अल-अच् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्तमाल m. Pongamia Glabra L.

"https://sa.wiktionary.org/w/index.php?title=नक्तमाल&oldid=338009" इत्यस्माद् प्रतिप्राप्तम्