नक्तव्रत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्तव्रतम्, क्ली, (नक्ते रात्रौ भोजनरूपं यद्व्रतम् ।) दिवाभोजनाभावविशिष्टरात्रिभोजनम् । यथा, “हविष्यभोजनं स्नानं सत्यमाहारलाघवम् । अग्निकार्य्यमधःशय्यां नक्तभोजी षडाचरेत् ॥” इति भविष्यपुराणम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्तव्रत¦ न॰
“नक्तं निशायां कुर्वीत गृहस्थो विधिसंयुतः। निशि व्रतं तु विज्ञेयं यामार्द्धे प्रथमे सदा” इत्युक्तलक्षणेदिवाभोजनाभावविशिष्टे रात्रौ प्रथमयामार्द्धे भोजनरूपेव्रते नक्तशब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्तव्रत¦ n. (-तं)
1. Fasting by day and eating at night. E. नक्त and व्रत vow.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्तव्रत/ नक्त--व्रत n. " -nnight-observance " , eating at -nnight (and fasting by day) W.

"https://sa.wiktionary.org/w/index.php?title=नक्तव्रत&oldid=338056" इत्यस्माद् प्रतिप्राप्तम्