नक्रराजः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्रराजः, पुं, (नक्राणां कुम्भीरादीनां राजा श्रेष्ठत्वात् । “राजाहःसखिभ्यष्टच् ।” ५ । ४ । ९१ । इति टच् ।) जलजन्तुविशेषः । हाङ्गर इति भाषा । तत्पर्य्यायः । ग्राहः २ जलकिराटः ३ जलाटकः ४ । इति हारा- वली । ७७ ॥

"https://sa.wiktionary.org/w/index.php?title=नक्रराजः&oldid=143115" इत्यस्माद् प्रतिप्राप्तम्