नक्षत्रकल्प

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्षत्रकल्प/ नक्षत्र--कल्प m. N. of a परिशिष्टof AV.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the author and a master of Atharva- सम्हिता; फलकम्:F1: भा. XII. 7. 4; वा. ६१. ५४.फलकम्:/F a portion of Atharva Veda. फलकम्:F2: Br. II. ३५. ६१. Vi. III. 6. १३.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


NAKṢATRAKALPA : A part of the Atharvaveda. The great hermit Muñjakeśa had divided the Atharvaveda into five parts called Nakṣatrakalpa, Vedakalpa, Saṁhitākalpa, Āṅgirasakalpa and Śānti Kalpa. Nakṣatra Kalpa deals with the order of worshipping the Nakṣatras(stars), Veda Kalpa deals with the activities of Brahmā as a Ṛtvik (family priest), the Saṁhitā Kalpa, the mantras (spells and incantations). In Āṅgirasa Kalpa sorcery and enchantment and in Śāntikalpa, Śāntis (Alleviation or cure) of horse, elephant etc. are given. (Viṣṇu Purāṇa, Aṁśa 3, Chapter 6).


_______________________________
*5th word in right half of page 517 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=नक्षत्रकल्प&oldid=431555" इत्यस्माद् प्रतिप्राप्तम्