नक्षत्रपदयोग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्षत्रपदयोग¦ पु॰
“मेषगे भास्करे षष्ठे शीतगौ स्वोच्चगे यमे। नक्षत्रपदयोगोऽयं शत्रुमेघानिलोयथा” ज्यो॰ उक्ते राज्ञांयुद्धयात्राङ्गयोगभेदे।

"https://sa.wiktionary.org/w/index.php?title=नक्षत्रपदयोग&oldid=338346" इत्यस्माद् प्रतिप्राप्तम्