नक्षत्रयोगिनी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्षत्रयोगिनी¦ स्त्री नक्षत्रैरभिमानितया युज्यते युज-थिनुण्। दाक्षायणीषु अश्विन्यादिषु
“तस्मै नक्षत्रयो-निन्धः सप्तविंशतिरुत्तमाः। रोहिणीप्रमुखाः कन्या दक्षःप्राचेतसो ददौ” हरिवं॰

२२

६ अ॰। रोहिण्याश्चन्द्रस्या-तिप्रियत्वात् तन्मुखत्वमुक्तमिति बोध्यम्। [Page3931-b+ 38]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्षत्रयोगिनी/ नक्षत्र--योगिनी f. pl. chief stars in the -N नक्षत्रs L.

"https://sa.wiktionary.org/w/index.php?title=नक्षत्रयोगिनी&oldid=338458" इत्यस्माद् प्रतिप्राप्तम्