नक्षत्रविद्या

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्षत्रविद्या¦ स्त्री नक्षत्राणां तत्रस्थितग्रहादीनां चारज्ञा-नाय विद्या। ज्योतिषविद्यायाम्
“न चेत्पातनिमित्ताभ्यांन नक्षत्राङ्गविद्यया। नानुशासनवादाभ्यां भिक्षांलिप्सेत कर्हिचित्” मनुः।
“विज्ञानेन वा ऋग्वेदंविजानाति” इत्युपक्रमे
“व्रह्मविद्यां भूतविद्यां क्षत्रविद्यांनक्षत्रविद्याम्” छा॰ उ॰। [Page3932-a+ 38]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्षत्रविद्या/ नक्षत्र--विद्या f. " star-knowledge " , astronomy ChUp. Mn.

"https://sa.wiktionary.org/w/index.php?title=नक्षत्रविद्या&oldid=338519" इत्यस्माद् प्रतिप्राप्तम्