नखकुट्ट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखकुट्टः, पुं, (नखं कुट्टयति छिनत्तीति । कुट्ट + अण् ।) नापितः । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखकुट्ट¦ पु॰ नखं कुट्टति कुट्ट--छेदे अण् उप॰ स॰। नापिते त्रिका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखकुट्ट¦ m. (-ट्टः) A barber. E. नख a nail, and कुट्ट who cuts, (barbers in India trim the nails, नखं कुट्टति कुट्ट-छेदे अण् उप० स० |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखकुट्ट/ नख--कुट्ट m. " nail-cutter " , barber L.

नखकुट्ट/ नख--कुट्ट m. N. of an author Sa1h.

"https://sa.wiktionary.org/w/index.php?title=नखकुट्ट&oldid=338769" इत्यस्माद् प्रतिप्राप्तम्