नखनिकृन्तन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखनिकृन्तन¦ न॰ निकृत्यतेऽनेन कृत--ल्युट् बा॰ मुम्

६ त॰। नखच्छेदनार्थे नापितास्त्रभेदे (नरहुन) तत्सा-धनत्वात्

२ लोहमात्रेऽपि
“यथा सोम्यैकेन नखनिकृन्तनेनविज्ञातेन सर्वं कार्ष्णायसं विज्ञातं स्यात् वाचारम्भणंविकारो नामधेयं कार्ष्णायसमित्येव सत्यम्” छा॰ उ॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखनिकृन्तन/ नख--निकृन्तन m. or n. -nnail-scissors ChUp.

"https://sa.wiktionary.org/w/index.php?title=नखनिकृन्तन&oldid=338809" इत्यस्माद् प्रतिप्राप्तम्