नखपर्णी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखपर्णी, स्त्री, (नख इव पर्णमस्याः । ङीष् ।) वृश्चिकाक्षुपः । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखपर्णी¦ स्त्री नख इव पर्णमस्या ङीप् वृश्चिकालिक्षुप-भेदे राजनि॰। [Page3935-a+ 38]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखपर्णी/ नख--पर्णी f. a kind of plant(= वृश्चिक) L.

"https://sa.wiktionary.org/w/index.php?title=नखपर्णी&oldid=338844" इत्यस्माद् प्रतिप्राप्तम्