नखर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखरः, पुं, क्ली, (नखं रातीति । रा + कः ।) नखः । इत्यमरः । २ । ६ । ८३ ॥ (यथा, साहित्यदपंणे । “किं पुनरलङ्कृतस्त्वं सम्प्रति नखरक्षतैस्तस्याः ॥” अस्त्रविशेषः । यथा, महाभारते । ७ । २९ । १७ । “सकम्पनर्ष्टिनखरा मुषलानि परश्वधाः ॥” तथा, तत्रैव । ६ । १८ । १७ । “पादाताश्चाग्रतोऽगच्छन् धनुश्चर्म्मासिपाणयः । अनेकशतसाहस्रा नखरप्रासयोधिनः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखर पुं-नपुं।

नखः

समानार्थक:पुनर्भव,कररुह,नख,नखर

2।6।83।1।4

पुनर्भवः कररुहो नखोऽस्त्री नखरोऽस्त्रियाम्. प्रादेशतालगोकर्णास्तर्जन्यादियुते तते॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखर¦ पु॰ न॰ नखं राति रा--क नख--बा॰ उणा॰ अर वा

१ नखे अर्द्धर्चा॰।
“सकम्पनर्ष्टिनखरा मूसलानि पर-श्वधाः” भा॰ द्रो॰

१३

१८ श्लो॰
“किं पुनरलङ्कृतस्त्वं सम्प्रतिनखरक्षतैस्तस्याः” सा॰ द॰। नशब्देन
“सह सुपा” पा॰स॰।

२ खरभिन्ने त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखर¦ m. (-रः) A finger nail. f. (-री) A perfume: see नखी। E. न not, खन् to go, and डर affix; or नख a nail, रा to go or be, affix ड। or नखं-राति-रा + क |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखरः [nakharḥ] रम् [ram], रम् [नखं राति, रा-क नख बा˚ उणा˚ अर वा] A finger-nail, claw, talon; असौ कुम्भिभ्रान्त्या खरनखरविद्रावित- महागुरुग्रावग्रामः स्वपिति गिरिगर्भे हरिपतिः Bv.1.52.

Comp. आयुधः a tiger.

a lion.

a cock. -आह्वः fragrant oleander (करबीर).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखर mfn. shaped like a claw , curved , crooked S3Br. MBh.

नखर m. a curved knife MBh. Das3.

नखर mf( आ)n. nail , claw Var. Pan5c. etc. nail-scratch Cat.

"https://sa.wiktionary.org/w/index.php?title=नखर&oldid=338889" इत्यस्माद् प्रतिप्राप्तम्