नखरजनी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखरजनी¦ स्त्री नखो रज्यतेऽनया रन्ज--करणे ल्युट् नलोपःङीप्। (मेइं दी) प्रसिद्धे वृक्षे तस्याः फलम् अण्हरीतक्या॰ अणो लुप् प्रकृतिलिङ्गत्वात् तत्फलेऽपि स्त्री

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखरजनी/ नख--रजनी f. a kind of plant and its fruit L.

"https://sa.wiktionary.org/w/index.php?title=नखरजनी&oldid=338899" इत्यस्माद् प्रतिप्राप्तम्