नखरी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखरी, स्त्री, (नखरः आकृतिसादृश्येनास्त्यस्या इति । अच् । गौरादित्वात् ङीष् ।) नखी । इति शब्दमाला ॥ क्षुद्रनखी । इति काचिद्रत्नमाला ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखरी¦ स्त्री नखरः पुष्पाकारेणास्त्यस्य अच् गौरा॰ ङीष्।

१ नखीनामगन्धद्रव्ये शब्दमाला।

२ क्षुद्रनख्यां रत्नमा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखरी f. Unguis Odoratus L.

"https://sa.wiktionary.org/w/index.php?title=नखरी&oldid=338929" इत्यस्माद् प्रतिप्राप्तम्