नखवृक्ष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखवृक्षः, पुं, (नख सर्पणे + अच् । नखो वृक्षः । इति नित्यकर्म्मधारयः ।) नीलवृक्षः । इति राजनिर्घण्टः ॥ (नीलवृक्षशब्देऽस्य विवरणं ज्ञातव्यम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखवृक्ष¦ पु॰ नखति नख--सर्पणे अच् नित्यक॰। नीलवृक्षे राजनि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखवृक्ष/ नख--वृक्ष m. a kind of tree L.

"https://sa.wiktionary.org/w/index.php?title=नखवृक्ष&oldid=338975" इत्यस्माद् प्रतिप्राप्तम्