नखालिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखालिः, पुं, (नखमिव अलतीति । अल पर्य्याप्तौ + इन् ।) क्षुद्रशङ्खः । इति शब्दचन्द्रिका ॥ (नखस्य आलिः ।) नखश्रेणी च ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखालिः [nakhāliḥ], A small shell.

"https://sa.wiktionary.org/w/index.php?title=नखालिः&oldid=339050" इत्यस्माद् प्रतिप्राप्तम्