नचिर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नचिर¦ न॰ नशब्देन
“सह सुपा” पा॰ स॰। शीघ्रकाले
“यथानचिरकालं नो निष्कृतिः स्यात्त्रिलोकगे” भा॰ आ॰

९६ अ॰
“योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति”।
“भवानिनचिरात् पार्थ! मय्यावेशितचेतसाम्” गीता। नञासमासे अचिरैत्येव स्यात्। अचिरशब्दे

८३ पृ॰ दृश्यम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नचिर [nacira], a. See अचिर; योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति Bg.5.6;12.7.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नचिर/ न--चिर mfn. not long (in time) MBh.

"https://sa.wiktionary.org/w/index.php?title=नचिर&oldid=339782" इत्यस्माद् प्रतिप्राप्तम्