ननान्दृ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ननान्दा, [ऋ] स्त्री, (न नन्दति सवयापि । नन्द + “नञि च नन्देः ।” उणां २ । ९९ । इति ऋन् वृद्धिश्च ।) ननन्दा । इति शब्दरत्नावली ॥ (यथा, ऋग्वेदे । १० । ८५ । ४६ । “सम्राज्ञी श्वशुरे भव सम्राज्ञी श्वश्र्वां भव । ननान्दरि सम्राज्ञी भव सम्राज्ञी अधि देवृषु ॥”)

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nanāndṛ is a word occurring only once in the Rigveda,[१] where it denotes, according to Sāyaṇa, the ‘husband's sister,’ over whom the wife is to rule. This interpretation is confirmed by the fact that the same position is ascribed to the husband's sister--no doubt while unmarried and living in her brother's care--by the Aitareya Brāhmaṇa.[२]

  1. x. 85, 46.
  2. iii. 22.

    Cf. Delbrück, Die indogermanischen Verwandtschaftsnamen, 516. The native lexicographers recognize the word, though its occurrence in the later literature is very rare (it has been noted in the Uttararāmacarita). See the St. Petersburg Dictionary, s.v.
"https://sa.wiktionary.org/w/index.php?title=ननान्दृ&oldid=500531" इत्यस्माद् प्रतिप्राप्तम्