नप्त्री

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नप्त्री, स्त्री, (नप्तृ + “ऋन्नेभ्यो ङीप् ।” ४ । १ । ५ । इति ङीप् ।) पुत्त्रकन्ययोः पुत्त्री । नातिनी इति भाषा । तत्पर्य्यायः । पौत्त्री २ सुतात्मजा ३ । इत्यमरः । २ । ६ । २९ ॥ नप्ता ४ पौत्त्रिका ५ । इरि रभसः ॥ सुतस्य सुतायाश्चात्मजायां नप्त्री पुत्त्रस्य पुत्त्र्याश्चापत्यं पौत्त्री अतएव पौत्त्रोऽपि नप्ता । इत्यमरटीकायां भरतः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नप्त्री स्त्री।

सुतस्य_सुतायाः_वा_अपत्यः

समानार्थक:नप्त्री,पौत्री,सुतात्मजा

2।6।29।2।2

जनयित्री प्रसूर्माता जननी भगिनी स्वसा। ननान्दा तु स्वसा पत्युर्नप्त्री पौत्री सुतात्मजा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Naptrī, as feminine of Napāt, is found in the Sāmaveda, Āraṇya (v. 13).
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=नप्त्री&oldid=473749" इत्यस्माद् प्रतिप्राप्तम्