नभश्चर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नभश्चरः, पुं, (नभसि चरतीति । चर + टः ।) पक्षी । विद्याधरः । (गन्धर्व्वादिः । यथा, रघुः । १८ । ६ । “नभश्चरैर्गीतयशाः स लेभे नभस्तलश्यामतनुं तनूजम् ॥”) मेघः । वायुः । इति मेदिनी । रे, २७२ ॥ (आकाशचारिणि, त्रि । यथा, कुमारे । ५ । २३ । “निकामतप्ता विविधेन वह्निना नभश्चरेणेन्धनसम्भृतेन सा ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नभश्चर¦ त्रि॰ नभसि चरति चर--ट। गगनचारिणि

१ खगे-

२ देव गन्धर्वग्रहादौ।

३ नभःस्थायिमात्रे च
“निकाम-तप्ता द्विविधेन वह्निना नभश्चरेणेन्धनसंभृतेन च” कुमा॰
“नभश्चरैर्गीतयशाः स लेभे” व्ययेऽष्टमे वा सुतभे विलग्नेचैकोऽपि पापश्च नभश्चराणाम्” ज्योतिषम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नभश्चर¦ mfn. (-रः-री-रं) going in the air or heaven. m. (-रः)
1. A bird.
2. A Vidya4d'hara or demi-god so called.
3. A cloud.
4. Air, wind. E. नभस् heaven, and चर who goes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नभश्चर/ नभश्--चर mf( ई)n. " sky-going " , aerial , celestial Ka1v.

नभश्चर/ नभश्--चर m. a god Ragh.

नभश्चर/ नभश्--चर m. a विद्याधरKatha1s.

नभश्चर/ नभश्--चर m. a bird L.

नभश्चर/ नभश्--चर m. a cloud L.

नभश्चर/ नभश्--चर m. the wind L.

"https://sa.wiktionary.org/w/index.php?title=नभश्चर&oldid=500540" इत्यस्माद् प्रतिप्राप्तम्