नमी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नमी¦ पु॰ नम--बा॰ ई वातप्रमीवत्। ऋषिभेदे
“प्रह्वन्नमींसाय्यं ससन्तम्” ऋ॰

६ ।

२०
“नमीं तत्संज्ञकमृषिम्” भा॰
“प्र मे नमीं साय्यम् इषे भुजे” ऋ॰

१० ।

४८ ।


“एतेन वैनमी साय्योबैदेहो राजाञ्जसा स्वर्गं लोकमैत्” पञ्चभीब्रा॰

२५ ।

१० ।

१७

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नमी n. N. of a man RV.

"https://sa.wiktionary.org/w/index.php?title=नमी&oldid=342587" इत्यस्माद् प्रतिप्राप्तम्