नराधिप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नराधिपः, पुं, (नराणामधिपः ।) नराधिपतिः । राजा । यथा, “नराणाञ्च नराधिपः ।” इति श्रीभगवद्गीता ॥ (वृक्षविशेषः । यथा, सुश्रुते चिकित्सितस्थाने ३७ अध्याये । “काकोलीद्वययष्ट्याह्वमेदायुग्मनराधिपैः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नराधिप¦ पु॰

६ त॰। नृपे
“नराणाञ्च नराधिपः” गीता। नराधिपत्यादयोऽप्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नराधिप¦ m. (-पः) A king. E. नर and अधिप ruler.

"https://sa.wiktionary.org/w/index.php?title=नराधिप&oldid=344194" इत्यस्माद् प्रतिप्राप्तम्