नवविंशति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नवविंशति¦ स्त्री नवाधिका विंशतिः।

१ नवाधिकविंशतिस-ख्यायां

२ तद्यते च
“नवविंशत्याऽस्तुवत” यजु॰

१४ ।

३१
“करपादाङ्गुलयोविंशतिः नव च्छिद्ररूपाः प्राणास्तैरस्तुवत” वेददी॰
“दश हस्त्याङ्गुलयो दश पाद्या नव प्राणाः” शत॰[Page3995-b+ 38] ब्रा॰

८ ।

४ ।

३ ।

१७ । ततः पूरणे डट्। नवविंश तत्संख्या-पूरणे त्रि॰ स्त्रियां ङीप्।

"https://sa.wiktionary.org/w/index.php?title=नवविंशति&oldid=346482" इत्यस्माद् प्रतिप्राप्तम्