नाडपित्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाडपित्¦ न॰ कण्छश्रमो
“शकुन्तला नाडपित्यप्सरा भरतंदधे” शत॰ ब्र॰

१२ ।

५ ।

४ ।

१३
“नाडपिति स्थाने कण्वा-श्रमे” भा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाडपित्/ नाड--पित् m. or n. N. of a place S3Br.

"https://sa.wiktionary.org/w/index.php?title=नाडपित्&oldid=349685" इत्यस्माद् प्रतिप्राप्तम्