नामशेष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नामशेषः, त्रि, (नाम्नः शेषो यस्य । नाम आख्या एव शेषो यस्येति वा ।) मृतः । इति हेम- चन्द्रः । ३ । ३८ ॥ मरणे, पुं ।

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नामशेष¦ त्रि॰ नाममात्रं शेषोऽस्व। कथामात्रशेषे देहशून्ये मृते हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नामशेष¦ mfn. (-षः-षा-षं) Dead, deceased. m. (-षः) Dying, death. E. नाम a name, and शेष end.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नामशेष/ नाम--शेष mfn. having only the name left i.e. dead Uttarar.

नामशेष/ नाम--शेष m. death W.

"https://sa.wiktionary.org/w/index.php?title=नामशेष&oldid=352284" इत्यस्माद् प्रतिप्राप्तम्