नारक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नारकः, पुं, (नरक एव । प्रज्ञाद्यण् ।) नरकः । (नरके भवः । “तत्र भवः ।” ४ । ३ । ५३ । इत्यण् ।) नरकस्थप्राणिनि, त्रि । इत्यमरः । १ । ९ । १ ॥ (यथा, मार्कण्डेये । १५ । ७३ । “अनुकम्पामिमामद्य नारकेष्विह कुर्व्वतः । तदेव शतसाहस्रं संख्यामुपगतं तव ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नारक पुं।

नरकः

समानार्थक:नारक,नरक,निरय,दुर्गति

1।9।1।1।1

स्यान्नारकस्तु नरको निरयो दुर्गतिः स्त्रियाम्. तद्भेदास्तपनावीचिमहारौरवरौरवाः॥

अवयव : नरकस्थप्राणी,नरकस्थ_नदी,नारकीया_अश्रीकरम्

 : नरकभेदः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, अलौकिकस्थानम्

नारक पुं।

नरकस्थप्राणी

समानार्थक:नारक,प्रेत

1।9।2।1।3

सङ्घातः कालसूत्रं चेत्याद्याः सत्त्वास्तु नारकाः। प्रेता वैतरणी सिन्धुः स्यादलक्ष्मीस्तु निरृतिः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, अलौकिकप्राणी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नारक¦ पु॰ नरक एव प्रज्ञा॰ अण्।

१ नरके। नरको भोम्यत-याऽस्त्यस्व अण्।

२ नरकस्त्ये प्राणिनि त्रि॰ अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नारक¦ mfn. (-कः-की-कं) Infernal, hellish. m. (-कः) Hell or the infernal regions. E. नरक hell. अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नारक [nāraka], a. (-की f.) [नरक एव प्रज्ञा˚ अण् नरकस्येदम् अण् वा] Hellish, relating to hell, infernal.

कः The infernal regions, hell; कुभ्मीपाकं गुरुमपि हरे नारकं नापनेतुम् Mukundamālā 6.

An inhabitant of hell.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नारक mf( ई)n. (fr. नरक)relating to hell , hellish , infernal

नारक m. (with लोक)hell AV. (also नारकm. VS. )

नारक m. inhabitant of hell Pur.

"https://sa.wiktionary.org/w/index.php?title=नारक&oldid=500616" इत्यस्माद् प्रतिप्राप्तम्