नासिका

संस्कृतम्
[सम्पाद्यताम्]- नासिका, नासा, गन्धज्ञा, गन्धनालिका, गन्धवहा, गन्धवाहा, घोणा, घ्राति, तनुभस्त्रा, नस्या, विघूणिका, संचारिका, संघाटिका, शिप्रा, शुकनासिका, सिङ्घिणी।
नामम्
[सम्पाद्यताम्]- नासिका नाम शरीरस्य किञ्चन अङ्गम् अस्ति। नासिका पञ्चेन्द्रियेषु अन्यतमा अस्ति। सर्वविधं गन्धम् अपि नासिकया एव जिघ्रामः । नासिकाः बहुविधाः भवन्ति। नासिका एषा वदने भवति। इयं नासिका इन्द्रियेषु अन्यतमा अस्ति। एषा घ्राणेन्द्रियम् इति उच्यते।
अनुवादः
[सम्पाद्यताम्]॑॑॑॑॑
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नासिका, स्त्री, (नासते शब्दायते इति । नास शब्दे + “ण्वुल्तृचौ ।” ३ । १ । १३३ । इति ण्वुल् । टापि अत इत्वम् ।) घ्राणेन्द्रियम् । नाक् इति भाषा । तत्पर्य्यायः । घ्राणम् २ गन्धवहा ३ घोणा ४ नासा ५ । इत्यमरः । २ । ६ । ८९ ॥ शिङ्घिणी ६ । इति राजनिर्घण्टः ॥ नासिक्यम् ७ नस्या ८ गन्धनाली ९ गन्धवन्धा १० नक्रा ११ । इति शब्दरत्नावली ॥ (यथा, मनुः । २ । ९० । “श्रोत्रं त्वक् चक्षुषी जिह्वा नासिका चैव पञ्चमी । पायूपस्थं हस्तपादं वाक् चैव दशमी स्मृता ॥”) तस्याः शब्दो घोत्कारः । यथा, -- “शयानं रावणं दृष्ट्वा तल्पे महति वानरः । नासायूथैस्तु घोत्कारैर्विशद्भिर्वायुसेवकैः ॥” इति नारसिंहे ४५ अध्यायः ॥
अमरकोशः
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नासिका स्त्री।
नासिका
समानार्थक:घ्राण,गन्धवहा,घोणा,नासा,नासिका
2।6।89।2।5
वक्त्रास्ये वदनं तुण्डमाननं लपनं मुखम्. क्लीबे घ्राणं गन्धवहा घोणा नासा च नासिका॥
पदार्थ-विभागः : अवयवः
वाचस्पत्यम्
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नासिका¦ स्त्री नास--शब्दे ण्वुल्।
१ घ्राणेन्द्रिये
२ तदाधार-गोलके नासाशब्दार्थे। अस्य शसादौ भत्वे च नसा-देशः। नसः नसा नोभ्याम् नस्यमित्यादि।
शब्दसागरः
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नासिका¦ f. (-का)
1. The nose.
2. The upper timber, or nose as it were, of a door.
3. A name of the nymph AS4Hwini. E. नासा as above, affix कन् fem. form. or नास शब्दे ण्वुल् | The same as नासा |
Apte
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नासिका [nāsikā], [नास्-ण्वुल्]
The nose; see नासा.
Any nose-shaped object.
The trunk of an elephant.
The upper timber of a door.
A projection.
An epithet of the nymph Aśvinī. -Comp. -मलः the mucus of the nose.
Monier-Williams
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नासिका f. a nostril
नासिका f. (older du. )the nose RV. etc. , etc. ( ifc. f( आor ई). Pa1n2. 4-1 , 55 )
नासिका f. the proboscis of an elephant BhP.
नासिका f. = नासा-दारुL.
नासिका f. N. of अश्विनी(mother of the two अश्विन्s) L.