निःक्रामित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निःक्रामितः, त्रि, (निर् वा निस् + क्रम + णिच् + क्तः ।) निष्क्रामितः । इत्यमरटीकासार- सुन्दरी ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निःक्रामित¦ mfn. (-तः-ता-तं) Expelled, turned out. E. निः for निर् out, क्रामित caused to go, also निष्क्रामित |

"https://sa.wiktionary.org/w/index.php?title=निःक्रामित&oldid=500632" इत्यस्माद् प्रतिप्राप्तम्