निःश्रेयस

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निःश्रेयसम्, क्ली, (निर्निश्चितं श्रेयः । “अचतुर- विचतुरेति ।” ५ । ४ । ७७ । इति निपातनात् साधुः ।) शुभम् । (यथा, भागवते । १ । ३ । ४० । “इदं भागवतं नाम पुराणं ब्रह्मसम्मितम् । उत्तमःश्लोकचरितं चकार भगवानृषिः । निःश्रेयसाय लोकस्य धन्यं स्वस्त्ययनं परम् ॥”) मोक्षः । (यथा, मनुः । १२ । ८३ । “वेदाभ्यासस्तपोज्ञानमिन्द्रियाणाञ्च संयमः । अहिंसा गुरुसेवा च निःश्रेयसकरं परम् ॥”) विद्या । अनुभावः । भक्तिः । इति शब्दरत्ना- वली ॥

निःश्रेयसः, पुं, (निर्निश्चितं श्रेयो मङ्गलं यस्मात् ।) शङ्करः । इति मेदिनी । से, ५६ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निःश्रेयस नपुं।

मोक्षः

समानार्थक:मुक्ति,कैवल्य,निर्वाण,श्रेयस्,निःश्रेयस,अमृत,मोक्ष,अपवर्ग,अक्षर

1।5।6।2।5

मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः। मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतम्.।

अवयव : मोक्षोपयोगिबुद्धिः

पदार्थ-विभागः : , सामान्यम्, अवस्था

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निःश्रेयस¦ न॰ नितराम् श्रेयः नि॰ अच् समा॰।

१ मोक्षे

२ मङ्गले

३ विज्ञाने

४ भक्तौ

५ अनुभावे च शब्दरत्ना॰।
“पण्डितो ह्यर्थकृच्छ्रेषु निःश्रेयसकरं वचः” भा॰ स॰

१६

९ श्लो॰
“तपो विद्या च विप्रस्य निःश्रेयसकरं परम्” मनुः। नितरां श्रेयो यस्मात् अच् समा॰।

६ शङ्करेपु॰ मेदि॰ वा शत्वम्। निश्श्रेयस तत्रार्थे

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निःश्रेयसम् [niḥśrēyasam], [निश्चितं श्रेयः नि˚] Final beatitude, absolution; स स्थाणुः स्थिरभक्तियोगसुलभो निःश्रेयसायास्तु वः V.1.1; समुत्कर्षनिःश्रेयसस्यैकमुग्रं परं साधनं नाम वीरव्रतम् Subhāṣ; Ki. 11.19.

Happiness; Ms.1.16.

Faith, belief.

Apprehension, conception.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निःश्रेयस/ निः--श्रेयस mf( ई)n. " having no better " , best , most excellent MBh. R. etc.

निःश्रेयस/ निः--श्रेयस m. N. of शिवL.

निःश्रेयस/ निः--श्रेयस n. the best i.e. ultimate bliss , final beatitude , or knowledge that brings it KaushUp. Mn. MBh. etc.

निःश्रेयस/ निः--श्रेयस n. belief, faith L.

निःश्रेयस/ निः--श्रेयस n. apprehension , conception L.

"https://sa.wiktionary.org/w/index.php?title=निःश्रेयस&oldid=354936" इत्यस्माद् प्रतिप्राप्तम्