निःसृत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निःसृत¦ mfn. (-तः-ता-तं) Gone forth or out. E. निर्, and सृ to go, affix क्त।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निःसृत/ निः- mfn. gone out or forth (with abl. or comp. ) , departed Up. MBh. Hit.

निःसृत/ निः- mfn. prominent (eyes) Hariv.

निःसृत/ निः- mfn. prolapsus (yoni) Ka1v.

निःसृत/ निः- mfn. v.l. for निः-स्तृतSee.

निःसृत/ निः- n. a kind of sword-dance (in which a sword is drawn out of a person's hands) Hariv.

"https://sa.wiktionary.org/w/index.php?title=निःसृत&oldid=355531" इत्यस्माद् प्रतिप्राप्तम्