निःस्नेह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निःस्नेहः, त्रि, (निर्नास्ति स्नेहो यस्य ।) स्नेह- शून्यः । यथा । निःस्नेहं कीटदूषितमित्यादि स्मृतिः ॥ (यथा, रामायणे । २ । ४९ । ७ । “अहो दशरथो राजा निःस्नेहः स्वसुतं प्रति ॥” रसहीनः । यथा, मनुः । ५ । ८७ । “नारं स्पृष्ट्वास्थि सस्नेहं स्नात्वा विप्रो विशुध्यति । आचम्यैव तु निःस्नेहं गामालभ्यार्कमीक्ष्य वा ॥” तैलविहीनः । यथा, पञ्चतन्त्रे । १ । ९४ । “शिरसा विधृता नित्यं स्नेहेन परिपालिताः । केशा अपि विरज्यन्ते निःस्नेहाः किं न सेवकाः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निःस्नेह¦ त्रि॰ निर्गतः स्नेहो यस्य प्रादि॰ बहु॰। स्नेहशून्येस्नेहश्च तैलादिद्रव्यं प्रीतिश्च।
“निःस्नेहं कीटमुषि-तम्” स्मृतिः
“ये प्रतिग्रहनिःस्नेहास्ते नराः स्वर्गवानामिनः” भा॰ अनु॰

२३ अ॰।

२ अतस्यां स्त्री त्रिका॰ तस्य[Page4056-a+ 38] निष्काशितस्नेहत्वात् तथात्वम्। वा विसर्मस्य सत्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निःस्नेह¦ mfn. (-हः-हा-हं)
1. Dry, not greasy or unctuous.
2. Cold, in- sensible, unfeelling. f. (-हा) Linseed, (Linum utilitissimum.) E. निर् forth, out, and स्नेह oil; whence oil is extracted or expressed, &c. or निर् privative, स्नेह oil or affection.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निःस्नेह [niḥsnēha], a.

Dry.

Insensible, cold.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निःस्नेह/ निः--स्नेह mf( आ)n. not unctuous or greasy Mn. Pan5c.

निःस्नेह/ निः--स्नेह mf( आ)n. not wet , dry R.

निःस्नेह/ निः--स्नेह mf( आ)n. insensible , cold , unfeeling (with प्रति) Ka1v. Pan5c. (606473 -त्वn. )

निःस्नेह/ निः--स्नेह mf( आ)n. not longing for , indifferent MBh.

निःस्नेह/ निः--स्नेह mf( आ)n. not loved , uncared for , hated , disagreeable , Katha1s. Pan5c.

निःस्नेह/ निः--स्नेह m. ungreasing Dha1tup.

"https://sa.wiktionary.org/w/index.php?title=निःस्नेह&oldid=355568" इत्यस्माद् प्रतिप्राप्तम्