निकेतनम्

विकिशब्दकोशः तः
(निकॆतनम् इत्यस्मात् पुनर्निर्दिष्टम्)

सम्स्कृतम्[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निकेतनम्, क्ली, (निकेतति निवसत्य स्मिन्निति । नि + कित + अधिकरणे ल्युट् ।) गृहम् । इत्य- मरः । २ । २ । ४ ॥ (यथा, देवीभागवते । १ । २० । ४२ । “विसर्ज्जिताथ सा तेन गता शाल्वनिकेतनम् । उवाच तं वरारोहा राजानं मनसेप्सितम् ॥”) पलाण्डौ, पुं । इति शब्दचन्द्रिका ॥

"https://sa.wiktionary.org/w/index.php?title=निकेतनम्&oldid=506755" इत्यस्माद् प्रतिप्राप्तम्