निक्षेप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निक्षेपः, पुं, (नि + क्षिप् + घञ् ।) क्षेपणम् । त्यागः । समर्पितवस्तु । गच्छितद्रव्य इति भाषा । तत्पर्य्यायः । उपनिधिः २ न्यासः ३ । इति हेमचन्द्रः ॥ यथा, -- “स्वद्रव्यं यत्र विश्रम्भान्निक्षिपत्यविशङ्कितः । निक्षेपो नाम तत् प्रोक्तं व्यवहारपदं बुधैः ॥ असंख्यातमविज्ञातं समुद्रं यन्निधीयते । तज्जानीयादुपनिधिं निक्षेपं गणितं विदुः ॥ निक्षेपं वृद्धिशेषञ्च क्रयं विक्रयमेव च । याच्यमानो न चेद्दद्याद्वर्द्धते पञ्चकं शतम् ॥” इति मिताक्षरायां नारदः ॥ * ॥ “कुलजे वृत्तसम्पन्ने धर्म्मज्ञे सत्यवादिनि । गहापक्षे धनिन्यार्य्ये निक्षेपं निक्षिपेद्बुधः ॥ आधिः सीमा बालधनं निक्षेपोपनिधी स्त्रियः । राजस्वं श्रोत्रियस्वञ्च न भोगेन प्रणश्यति ॥ स्वयमेव तु यो दद्यान्मृतस्य प्रत्यनन्तरे । न स राज्ञाभियोक्तव्यो न निक्षेप्तुश्च बन्धुभिः ॥ यो निक्षेपं नार्पयति यश्चानिक्षिप्य याचते । तावुभौ चौरवच्छास्यौ दाप्यौ वा तत्समं दमम् ॥” इति मनुः । ८ अध्याये ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निक्षेप¦ पु॰ नि + क्षिप--घञ्।

१ निःक्षेपशब्दार्थे निःक्षेपशब्देदृश्यम्।

२ शिल्पिहस्ते संस्कारार्थं द्रव्यादेरर्पणे च

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निक्षेप¦ m. (-पः)
1. A pledge, a deposit in general, or one which is count- ed or particularised in presence of the receiver, and left without cover or seal.
2. Abandoning, parting with, throwing away.
3. sending or putting away.
4. Wiping, drying. E. नि prefixed to क्षिप to throw or reject, affix घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निक्षेपः [nikṣēpḥ], 1 Throwing or casting on (with acc.); अलं मान्यानां व्याख्यानेषु कटाक्षनिक्षेपेण S. D.2.

A deposit, pledge, pawn in general; निक्षेपे पतिते हर्म्ये श्रेष्ठी स्तौति स्वदेवताम् । निक्षेपी म्रियते तुभ्यं प्रदास्याम्युपयाचितम् ॥ Pt.1.14; Ms.8.4.

Anything deposited without a seal in trust or as a compensation, an open deposit; समक्षं तु निक्षेपणं निक्षेपः Mitā. on Y.2.67.

Sending away.

Throwing away, abandoning.

Wiping, drying.

Treasure-trove; निक्षेपस्वर्णसंपूर्णकटाहजठरां धराम् Śiva. B.3.6. -Comp. -लिपिः A particular mode of writing.-वणिक् a merchant with whom goods are left in deposit N.3.43.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निक्षेप/ नि- m. putting down HYog. ( esp. of the feet Ka1lid. )

निक्षेप/ नि- m. throwing or casting on( loc. or comp. ) Megh. Sa1h.

निक्षेप/ नि- m. a deposit , pledge , trust , anything pawned Mn. Ya1jn5. MBh. Ka1v. etc.

निक्षेप/ नि- m. abandoning , throwing or sending away W.

निक्षेप/ नि- m. wiping , drying ib.

"https://sa.wiktionary.org/w/index.php?title=निक्षेप&oldid=356591" इत्यस्माद् प्रतिप्राप्तम्