निगम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निगमः, पुं, (निगमे पुर्य्यां भवः । निगम + “तत्र भवः ।” ४ । ३ । ५३ । इत्यण् । संज्ञापूर्ब्बकत्वात् वृद्ध्यभावः ।) बाणिजः । (निगभ्यतेऽत्रेति । नि + गम + “गोचरसञ्चरेति ।” ३ । ३ । ११९ । इति धप्रत्ययेन साधुः ।) पुरी । कटः । (निगम्यते ज्ञायतेऽनेनेति ।) वेदः । (यथा, देवीभाग- वते । १ । ५ । ६१ । “कथङ्कारं वाच्यः सकलनिगमागोचरगुण- प्रभावः स्वं यस्मात् स्वयमपि न जानासि परमम् ॥”) बणिक्पथः । हट्ट इति यावत् । इति मेदिनी । मे, ४५ ॥ निश्चयः । (यथा, “तस्या एव प्रति- ज्ञाया हेतुभिर्दृष्टान्तोपनयनिगमैः स्थापना ॥” इति चरके विमानस्थानेऽष्टमेऽध्याये ॥) अध्वा । इति हेमचन्द्रः । ४ । ३८ ॥ (उपदेशः । यथा, भागवते । १ । ५ । ३९ । “इमं स्वनिगमं ब्रह्मन्नवेत्य मदनुष्ठितम् । अदान्मे ज्ञानमैश्वर्य्यं स्वस्मिन् भावञ्च केशवः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निगम पुं।

नगरम्

समानार्थक:पुर्,पुरी,नगरी,पत्तन,पुटभेदन,स्थानीय,निगम,भोगवती,पुर,मन्दिर

2।2।1।2।2

पूः स्त्री पुरीनगर्यौ वा पत्तनं पुटभेदनम्. स्थानीयं निगमोऽन्यत्तु यन्मूलनगरात्पुरम्.।

अवयव : मूलनगरादन्यनगरम्,नगरद्वारम्

 : कुबेरपुरी, मूलनगरादन्यनगरम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

निगम पुं।

मूलनगरादन्यनगरम्

समानार्थक:पुर,शाखानगर,अधिष्ठान,निगम

3।3।140।1।1

वणिक्पथः पुरं वेदो निगमो नागरो वणिक्. नैगमौ द्वौ बले रामो नीलचारुसिते त्रिषु॥

 : इन्द्रपुरः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

निगम पुं।

वणिक्पथः

समानार्थक:विपणि,निगम

3।3।140।1।1

वणिक्पथः पुरं वेदो निगमो नागरो वणिक्. नैगमौ द्वौ बले रामो नीलचारुसिते त्रिषु॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

निगम पुं।

वेदः

समानार्थक:श्रुति,वेद,आम्नाय,त्रयी,श्रुति,निगम

3।3।140।1।1

वणिक्पथः पुरं वेदो निगमो नागरो वणिक्. नैगमौ द्वौ बले रामो नीलचारुसिते त्रिषु॥

सम्बन्धि2 : वेदाङ्गम्

 : ऋग्वेदः, सामवेदः, यजुर्वेदः, ऋग्यजुस्साम-वेदाः, वेदः, आगमः, वेदभेदः

पदार्थ-विभागः : , अपौरुषेयः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निगम¦ पु॰ निगम्यतेऽत्र अनेन वा नि + गम--घञ्।

१ पुरभेदेतत्र भवः अण् न वृद्धिः।

२ वाणिजे

३ कटभेदे

४ वणिक्-पथे हट्टे मेदि॰।

५ निश्चये

६ अध्वनि पर्य्यायकथनेनवेदार्थबोधके

७ ग्रन्थभेदे हेमच॰ न्यायमतसिद्धे पञ्चा-वयवन्यायमध्ये चरमावयवे निगमनशब्दे दृश्यम्।

८ न्यायशास्त्रे

९ तन्त्रभेदे

१० वेदे च।
“निगमकल्पतरो-र्गलितं फलम्” भाग॰

१ ।

१ ।


“आद्यं नैघण्टुकं काण्डं द्वितीयं नैगमं तथा” ऋ॰ अनुक्र-मणिकायाम्
“निगमशब्दो वेदवाची यास्केन तत्र तत्रापिनिगमो भवतीत्येवं वेदवाक्यानामवतारितत्वात् तस्मिन्निगम एव प्रायेण वर्त्तमानानां शब्दानां चतुर्थाध्याय-रूपे द्वितीयस्मिन् काण्डे उपदिष्टत्वात्तस्य काण्डस्य नैग-मत्वम्” ऋग्वेदभाष्ये माधवः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निगम¦ m. (-मः)
1. A town, a city.
2. A market, a fair.
2. Holywrit, the Ve4das collectively.
4. A road, a market road.
5. Trade, traffic.
6. A camp or caravan of itinerent dealers, as Bazaris, &c.
7. Certainty, assurance.
8. Logic. E. नि affirmative prefix, गम to go, affix घञ् by which people go, &c. निगम्यते अत्र अनेन वा नि + गम-घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निगमः [nigamḥ], The Veda or Vedic text; साढ्यै साढ्वा साढेति निगमे P.VI.3.113; VII.2.64; निगमकल्पतरोर्गलितं फलम् Bhāg.1.1.3; Māl.9.4; निगमशब्दो वेदवाची Sāyaṇa Bhāṣya.

Any passage or word quoted from the Vedas, a Vedic sentence; तथापि च निगमो भवति (often found in Nirukta).

A work auxiliary to, and explanatory of the Vedas; नित्यं शास्त्राण्यवेक्षेत निगमांश्चैव वैदिकान Ms.4.19. and Kull. thereon.

A sacred precept, the words of a god or holy man.

A root (as the source of a word).

Certainty, assurance.

Logic or science of ethics; सर्वे च ये$न्ये धृतराष्ट्रपुत्रा बलप्रधाना निगमप्रधानाः Mb.5.2.6.

Trade, traffic.

A market, fair.

A caravan of wandering merchants; Rām.2.15.2.

A road, market-road.

A city.

Insertion of the name of a deity into a liturgical formula.

Resolution; स्वनिगममपहाय मत्प्रतिज्ञाम् Bhāg.1.9.37.

Precept, advice; इमं स्वनिगमं ब्रह्मन्नवेत्य मदनुष्ठितम् Bhāg.1.5.39.

Obtainment (प्राप्ति); पन्था मन्निगमः स्मृतः Bhāg.11.19.42.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निगम/ नि- m. insertion ( esp. of the name of a deity into a liturgical formula) S3rS.

निगम/ नि- m. the place or passage ( esp. of the वेदs) where a word occurs or the actual word quoted from such a passage Nir.

निगम/ नि- m. the root (as the source from which a word comes ; hence ifc. " derived from ") ib.

निगम/ नि- m. the वेदor the Vedic text Hariv. Pa1n2. Pur. etc.

निगम/ नि- m. any work auxiliary to and explanatory of the वेदs Mn. iv , 19 ( Kull. )

निगम/ नि- m. a sacred precept , the words of a god or holy man MBh. Pur. etc.

निगम/ नि- m. doctrine , instruction in , art of( comp. ) Ba1lar.

निगम/ नि- m. certainty , assurance L.

निगम/ नि- m. trade , traffic W.

निगम/ नि- m. a town , city , market-place A1past. Car. Lalit.

निगम/ नि- m. a road L.

निगम/ नि- m. a caravan or company of merchants( ifc. f( आ). ) R. Das3.

निगम/ नि- m. = परिशिष्टCat.

निगम/ नि- n. a partic. number Buddh.

"https://sa.wiktionary.org/w/index.php?title=निगम&oldid=356852" इत्यस्माद् प्रतिप्राप्तम्